वृद्धवेणुवने चलन् स मुनिः, लोहशिलायां उपविश्य, सूत्रपट्टिकां समुद्धाटयत्। तस्यां लिखितमासीत् —«क्रिञ्ज नास्ति»। वायुः शुष्कपर्णानि अकम्पयत्, मुनिः स्मितमन्दं मुखे धृत्वा चिन्तयत्: "यदि क्रिञ्जो नाम नास्ति, तर्हि कोऽपि न त्रस्यति... न वा हसति। केवलं शून्यतायां शब्दाः पतन्ति। बालिशता शून्यता च प्रौढबालकं बोधिं प्रति अभिसारयतः।"
सः पट्टिकां पुनः संवेष्ट्य, अग्रे प्रयाणं कृतवान्। पृष्ठतः शिलायाः उपरि © रोमन बेलोग्लाज़ोव इति अक्षराणि शेषाः...
«क्रिञ्ज नास्ति» — «Кринжа не существует»
© रोमन बेलोग्लाज़ोव —
©сглаз